संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / तथागत

तथागत

tathāgata

{gata} mfn. being in such a state or condition, of such a quality or nature RPrāt. iii, 5 MBh. Mālav. v, 9/10##'he who comes and goes in the same way {as the Buddhas who preceded him}', Gautama Buddha Buddh. Sarvad##a Buddhist SŚaṃkar. i, 70##x##{-kośa-paripālitā} f. N. of a Kiṃnara virgin Kāraṇḍ. i, 83##{-garbha} m. N. of a Bodhi-sattva Buddh. L##{-guṇa-jñānâcintya-viṣajyâvatāranirdeśa} m. 'direction how to attain to the inconceivable subject of the Tathā-gata's qualities and knowledge', N. of a Buddh. Sūtra##{-gukyaka} n. 'Tathāgata-mystery', N. of a Buddh. work (highly revered in Nepāl)##{-bhadra} m. N. of a pupil of Nāgârjuna

शब्‍दकोश : मोनियर विलियम्‍स शब्‍दकोश


इन्‍हें भी देखें : तथागतः; प्रतीत्यसमुत्पाद; सर्वतथागत; मोक्षः, मुक्तिः, कैवल्यम्, तथागतिः, अपुनर्भवः, श्रेयः, निःश्रेयसम्, अमृतम्, अपवर्गः, निर्वाणम; बुद्धः, सर्वज्ञः, सुगतः, धर्मराजः, तथागतः, समन्तभद्रः, भगवान्, मारजित्, लोकजित्, जिनः, षडभिज्ञः, दशबलः, अद्वयवादी, विनायकः, मुनीन्द्रः, श्रीघनः, शास्ता, मुनिः, धर्मः, त्रिकालज्ञः, धातुः, बोधिसत्त्वः, महाबोधिः, आर्यः, पञ्चज्ञानः, दशार्हः, दशभूमिगः, चतुस्त्रिंशतजातकज्ञः, दशपारमिताधरः, द्वादशाक्षः, त्रिकायः, संगुप्तः, दयकुर्चः, खजित्, विज्ञानमातृकः, महामैत्रः, धर्मचक्रः, महामुनिः, असमः, खसमः, मैत्री, बलः, गुणाकरः, अकनिष्ठः, त्रिशरणः, बुधः, वक्री, वागाशनिः, जितारिः, अर्हणः, अर्हन्, महासुखः, महाबलः, जटाधरः, ललितः;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down